Damodar Astakam Lyrics – Suprabha KV

Damodar Astakam Lyrics – Suprabha KV: Presenting the lyrics of the song “Damodarastakam” sung by Suprabha KV. The music of this song is given by Nokashi Studios.
Damodarastakam describes Krishna’s early childhood pastime of running from His mother when she tried to chastise Him for stealing butter.
In Kartika Month, Krishna devotees around the world sing this prayer each day and offer ghee lamps or candles to Krishna. Each verse describes various qualities of the Supreme Personality of Godhead, who, in this pastime, appears as a child and allows Himself to be captured by the love of His devotees. 

Damodar Astakam Lyrics – Suprabha KV

namāmīśvaram sac-cid-ānanda-rūpam
lasat-kuṇḍalam gokule bhrājamanam
yaśodā-bhiyolūkhalād dhāvamānam
parāmṛṣṭam atyantato drutya gopyā
rudantam muhur netra-yugmam mṛjantam
karāmbhoja-yugmena sātańka-netram
muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivam dāmodaram bhakti-baddham
itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣam nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu bhaktair jitatvam
punaḥ prematas tam śatāvṛtti vande
varam deva mokṣam na mokṣāvadhim vā
na canyam vṛṇe ‘ham vareṣād apīha
idam te vapur nātha gopāla-bālam
sadā me manasy āvirāstām kim anyaiḥ
idam te mukhāmbhojam atyanta-nīlair
vṛtam kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś cumbitam bimba-raktādharam me
manasy āvirāstām alam lakṣa-lābhaiḥ
namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnam batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ
kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-bhājau kṛtau ca
tathā prema-bhaktim svakām me prayaccha
na mokṣe graho me ‘sti dāmodareha
namas te ‘stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ‘nanta-līlāya devāya tubhyam
Damodar Astakam Lyrics - Suprabha KV

Suprabha KV – Damodarastakam Song details

Song: Damodarastakam
Singer: Suprabha KV 
Music: Nokashi Studios 
Direction: Arpit Patel
Mixing and Mastering: Paras Chauhan